Declension table of ?mahāgrīva

Deva

NeuterSingularDualPlural
Nominativemahāgrīvam mahāgrīve mahāgrīvāṇi
Vocativemahāgrīva mahāgrīve mahāgrīvāṇi
Accusativemahāgrīvam mahāgrīve mahāgrīvāṇi
Instrumentalmahāgrīveṇa mahāgrīvābhyām mahāgrīvaiḥ
Dativemahāgrīvāya mahāgrīvābhyām mahāgrīvebhyaḥ
Ablativemahāgrīvāt mahāgrīvābhyām mahāgrīvebhyaḥ
Genitivemahāgrīvasya mahāgrīvayoḥ mahāgrīvāṇām
Locativemahāgrīve mahāgrīvayoḥ mahāgrīveṣu

Compound mahāgrīva -

Adverb -mahāgrīvam -mahāgrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria