Declension table of mahāgrīva

Deva

MasculineSingularDualPlural
Nominativemahāgrīvaḥ mahāgrīvau mahāgrīvāḥ
Vocativemahāgrīva mahāgrīvau mahāgrīvāḥ
Accusativemahāgrīvam mahāgrīvau mahāgrīvān
Instrumentalmahāgrīveṇa mahāgrīvābhyām mahāgrīvaiḥ
Dativemahāgrīvāya mahāgrīvābhyām mahāgrīvebhyaḥ
Ablativemahāgrīvāt mahāgrīvābhyām mahāgrīvebhyaḥ
Genitivemahāgrīvasya mahāgrīvayoḥ mahāgrīvāṇām
Locativemahāgrīve mahāgrīvayoḥ mahāgrīveṣu

Compound mahāgrīva -

Adverb -mahāgrīvam -mahāgrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria