Declension table of ?mahāgrahāyaṇī

Deva

FeminineSingularDualPlural
Nominativemahāgrahāyaṇī mahāgrahāyaṇyau mahāgrahāyaṇyaḥ
Vocativemahāgrahāyaṇi mahāgrahāyaṇyau mahāgrahāyaṇyaḥ
Accusativemahāgrahāyaṇīm mahāgrahāyaṇyau mahāgrahāyaṇīḥ
Instrumentalmahāgrahāyaṇyā mahāgrahāyaṇībhyām mahāgrahāyaṇībhiḥ
Dativemahāgrahāyaṇyai mahāgrahāyaṇībhyām mahāgrahāyaṇībhyaḥ
Ablativemahāgrahāyaṇyāḥ mahāgrahāyaṇībhyām mahāgrahāyaṇībhyaḥ
Genitivemahāgrahāyaṇyāḥ mahāgrahāyaṇyoḥ mahāgrahāyaṇīnām
Locativemahāgrahāyaṇyām mahāgrahāyaṇyoḥ mahāgrahāyaṇīṣu

Compound mahāgrahāyaṇi - mahāgrahāyaṇī -

Adverb -mahāgrahāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria