Declension table of ?mahāgrāha

Deva

MasculineSingularDualPlural
Nominativemahāgrāhaḥ mahāgrāhau mahāgrāhāḥ
Vocativemahāgrāha mahāgrāhau mahāgrāhāḥ
Accusativemahāgrāham mahāgrāhau mahāgrāhān
Instrumentalmahāgrāheṇa mahāgrāhābhyām mahāgrāhaiḥ mahāgrāhebhiḥ
Dativemahāgrāhāya mahāgrāhābhyām mahāgrāhebhyaḥ
Ablativemahāgrāhāt mahāgrāhābhyām mahāgrāhebhyaḥ
Genitivemahāgrāhasya mahāgrāhayoḥ mahāgrāhāṇām
Locativemahāgrāhe mahāgrāhayoḥ mahāgrāheṣu

Compound mahāgrāha -

Adverb -mahāgrāham -mahāgrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria