Declension table of ?mahāgnisarvasva

Deva

NeuterSingularDualPlural
Nominativemahāgnisarvasvam mahāgnisarvasve mahāgnisarvasvāni
Vocativemahāgnisarvasva mahāgnisarvasve mahāgnisarvasvāni
Accusativemahāgnisarvasvam mahāgnisarvasve mahāgnisarvasvāni
Instrumentalmahāgnisarvasvena mahāgnisarvasvābhyām mahāgnisarvasvaiḥ
Dativemahāgnisarvasvāya mahāgnisarvasvābhyām mahāgnisarvasvebhyaḥ
Ablativemahāgnisarvasvāt mahāgnisarvasvābhyām mahāgnisarvasvebhyaḥ
Genitivemahāgnisarvasvasya mahāgnisarvasvayoḥ mahāgnisarvasvānām
Locativemahāgnisarvasve mahāgnisarvasvayoḥ mahāgnisarvasveṣu

Compound mahāgnisarvasva -

Adverb -mahāgnisarvasvam -mahāgnisarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria