Declension table of ?mahāgnicayanakārikā

Deva

FeminineSingularDualPlural
Nominativemahāgnicayanakārikā mahāgnicayanakārike mahāgnicayanakārikāḥ
Vocativemahāgnicayanakārike mahāgnicayanakārike mahāgnicayanakārikāḥ
Accusativemahāgnicayanakārikām mahāgnicayanakārike mahāgnicayanakārikāḥ
Instrumentalmahāgnicayanakārikayā mahāgnicayanakārikābhyām mahāgnicayanakārikābhiḥ
Dativemahāgnicayanakārikāyai mahāgnicayanakārikābhyām mahāgnicayanakārikābhyaḥ
Ablativemahāgnicayanakārikāyāḥ mahāgnicayanakārikābhyām mahāgnicayanakārikābhyaḥ
Genitivemahāgnicayanakārikāyāḥ mahāgnicayanakārikayoḥ mahāgnicayanakārikāṇām
Locativemahāgnicayanakārikāyām mahāgnicayanakārikayoḥ mahāgnicayanakārikāsu

Adverb -mahāgnicayanakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria