Declension table of ?mahāgīta

Deva

MasculineSingularDualPlural
Nominativemahāgītaḥ mahāgītau mahāgītāḥ
Vocativemahāgīta mahāgītau mahāgītāḥ
Accusativemahāgītam mahāgītau mahāgītān
Instrumentalmahāgītena mahāgītābhyām mahāgītaiḥ mahāgītebhiḥ
Dativemahāgītāya mahāgītābhyām mahāgītebhyaḥ
Ablativemahāgītāt mahāgītābhyām mahāgītebhyaḥ
Genitivemahāgītasya mahāgītayoḥ mahāgītānām
Locativemahāgīte mahāgītayoḥ mahāgīteṣu

Compound mahāgīta -

Adverb -mahāgītam -mahāgītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria