Declension table of ?mahāghora

Deva

NeuterSingularDualPlural
Nominativemahāghoram mahāghore mahāghorāṇi
Vocativemahāghora mahāghore mahāghorāṇi
Accusativemahāghoram mahāghore mahāghorāṇi
Instrumentalmahāghoreṇa mahāghorābhyām mahāghoraiḥ
Dativemahāghorāya mahāghorābhyām mahāghorebhyaḥ
Ablativemahāghorāt mahāghorābhyām mahāghorebhyaḥ
Genitivemahāghorasya mahāghorayoḥ mahāghorāṇām
Locativemahāghore mahāghorayoḥ mahāghoreṣu

Compound mahāghora -

Adverb -mahāghoram -mahāghorāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria