Declension table of ?mahāghoṣeśvara

Deva

MasculineSingularDualPlural
Nominativemahāghoṣeśvaraḥ mahāghoṣeśvarau mahāghoṣeśvarāḥ
Vocativemahāghoṣeśvara mahāghoṣeśvarau mahāghoṣeśvarāḥ
Accusativemahāghoṣeśvaram mahāghoṣeśvarau mahāghoṣeśvarān
Instrumentalmahāghoṣeśvareṇa mahāghoṣeśvarābhyām mahāghoṣeśvaraiḥ mahāghoṣeśvarebhiḥ
Dativemahāghoṣeśvarāya mahāghoṣeśvarābhyām mahāghoṣeśvarebhyaḥ
Ablativemahāghoṣeśvarāt mahāghoṣeśvarābhyām mahāghoṣeśvarebhyaḥ
Genitivemahāghoṣeśvarasya mahāghoṣeśvarayoḥ mahāghoṣeśvarāṇām
Locativemahāghoṣeśvare mahāghoṣeśvarayoḥ mahāghoṣeśvareṣu

Compound mahāghoṣeśvara -

Adverb -mahāghoṣeśvaram -mahāghoṣeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria