Declension table of ?mahāghoṣā

Deva

FeminineSingularDualPlural
Nominativemahāghoṣā mahāghoṣe mahāghoṣāḥ
Vocativemahāghoṣe mahāghoṣe mahāghoṣāḥ
Accusativemahāghoṣām mahāghoṣe mahāghoṣāḥ
Instrumentalmahāghoṣayā mahāghoṣābhyām mahāghoṣābhiḥ
Dativemahāghoṣāyai mahāghoṣābhyām mahāghoṣābhyaḥ
Ablativemahāghoṣāyāḥ mahāghoṣābhyām mahāghoṣābhyaḥ
Genitivemahāghoṣāyāḥ mahāghoṣayoḥ mahāghoṣāṇām
Locativemahāghoṣāyām mahāghoṣayoḥ mahāghoṣāsu

Adverb -mahāghoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria