Declension table of ?mahāghoṣa

Deva

NeuterSingularDualPlural
Nominativemahāghoṣam mahāghoṣe mahāghoṣāṇi
Vocativemahāghoṣa mahāghoṣe mahāghoṣāṇi
Accusativemahāghoṣam mahāghoṣe mahāghoṣāṇi
Instrumentalmahāghoṣeṇa mahāghoṣābhyām mahāghoṣaiḥ
Dativemahāghoṣāya mahāghoṣābhyām mahāghoṣebhyaḥ
Ablativemahāghoṣāt mahāghoṣābhyām mahāghoṣebhyaḥ
Genitivemahāghoṣasya mahāghoṣayoḥ mahāghoṣāṇām
Locativemahāghoṣe mahāghoṣayoḥ mahāghoṣeṣu

Compound mahāghoṣa -

Adverb -mahāghoṣam -mahāghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria