Declension table of ?mahāghoṇṭā

Deva

FeminineSingularDualPlural
Nominativemahāghoṇṭā mahāghoṇṭe mahāghoṇṭāḥ
Vocativemahāghoṇṭe mahāghoṇṭe mahāghoṇṭāḥ
Accusativemahāghoṇṭām mahāghoṇṭe mahāghoṇṭāḥ
Instrumentalmahāghoṇṭayā mahāghoṇṭābhyām mahāghoṇṭābhiḥ
Dativemahāghoṇṭāyai mahāghoṇṭābhyām mahāghoṇṭābhyaḥ
Ablativemahāghoṇṭāyāḥ mahāghoṇṭābhyām mahāghoṇṭābhyaḥ
Genitivemahāghoṇṭāyāḥ mahāghoṇṭayoḥ mahāghoṇṭānām
Locativemahāghoṇṭāyām mahāghoṇṭayoḥ mahāghoṇṭāsu

Adverb -mahāghoṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria