Declension table of ?mahāghāsa

Deva

NeuterSingularDualPlural
Nominativemahāghāsam mahāghāse mahāghāsāni
Vocativemahāghāsa mahāghāse mahāghāsāni
Accusativemahāghāsam mahāghāse mahāghāsāni
Instrumentalmahāghāsena mahāghāsābhyām mahāghāsaiḥ
Dativemahāghāsāya mahāghāsābhyām mahāghāsebhyaḥ
Ablativemahāghāsāt mahāghāsābhyām mahāghāsebhyaḥ
Genitivemahāghāsasya mahāghāsayoḥ mahāghāsānām
Locativemahāghāse mahāghāsayoḥ mahāghāseṣu

Compound mahāghāsa -

Adverb -mahāghāsam -mahāghāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria