Declension table of ?mahāghāsa

Deva

MasculineSingularDualPlural
Nominativemahāghāsaḥ mahāghāsau mahāghāsāḥ
Vocativemahāghāsa mahāghāsau mahāghāsāḥ
Accusativemahāghāsam mahāghāsau mahāghāsān
Instrumentalmahāghāsena mahāghāsābhyām mahāghāsaiḥ mahāghāsebhiḥ
Dativemahāghāsāya mahāghāsābhyām mahāghāsebhyaḥ
Ablativemahāghāsāt mahāghāsābhyām mahāghāsebhyaḥ
Genitivemahāghāsasya mahāghāsayoḥ mahāghāsānām
Locativemahāghāse mahāghāsayoḥ mahāghāseṣu

Compound mahāghāsa -

Adverb -mahāghāsam -mahāghāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria