Declension table of ?mahāghaṭa

Deva

MasculineSingularDualPlural
Nominativemahāghaṭaḥ mahāghaṭau mahāghaṭāḥ
Vocativemahāghaṭa mahāghaṭau mahāghaṭāḥ
Accusativemahāghaṭam mahāghaṭau mahāghaṭān
Instrumentalmahāghaṭena mahāghaṭābhyām mahāghaṭaiḥ mahāghaṭebhiḥ
Dativemahāghaṭāya mahāghaṭābhyām mahāghaṭebhyaḥ
Ablativemahāghaṭāt mahāghaṭābhyām mahāghaṭebhyaḥ
Genitivemahāghaṭasya mahāghaṭayoḥ mahāghaṭānām
Locativemahāghaṭe mahāghaṭayoḥ mahāghaṭeṣu

Compound mahāghaṭa -

Adverb -mahāghaṭam -mahāghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria