Declension table of ?mahāghaṇṭādharā

Deva

FeminineSingularDualPlural
Nominativemahāghaṇṭādharā mahāghaṇṭādhare mahāghaṇṭādharāḥ
Vocativemahāghaṇṭādhare mahāghaṇṭādhare mahāghaṇṭādharāḥ
Accusativemahāghaṇṭādharām mahāghaṇṭādhare mahāghaṇṭādharāḥ
Instrumentalmahāghaṇṭādharayā mahāghaṇṭādharābhyām mahāghaṇṭādharābhiḥ
Dativemahāghaṇṭādharāyai mahāghaṇṭādharābhyām mahāghaṇṭādharābhyaḥ
Ablativemahāghaṇṭādharāyāḥ mahāghaṇṭādharābhyām mahāghaṇṭādharābhyaḥ
Genitivemahāghaṇṭādharāyāḥ mahāghaṇṭādharayoḥ mahāghaṇṭādharāṇām
Locativemahāghaṇṭādharāyām mahāghaṇṭādharayoḥ mahāghaṇṭādharāsu

Adverb -mahāghaṇṭādharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria