Declension table of ?mahāgaya

Deva

NeuterSingularDualPlural
Nominativemahāgayam mahāgaye mahāgayāni
Vocativemahāgaya mahāgaye mahāgayāni
Accusativemahāgayam mahāgaye mahāgayāni
Instrumentalmahāgayena mahāgayābhyām mahāgayaiḥ
Dativemahāgayāya mahāgayābhyām mahāgayebhyaḥ
Ablativemahāgayāt mahāgayābhyām mahāgayebhyaḥ
Genitivemahāgayasya mahāgayayoḥ mahāgayānām
Locativemahāgaye mahāgayayoḥ mahāgayeṣu

Compound mahāgaya -

Adverb -mahāgayam -mahāgayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria