Declension table of ?mahāgaurīvita

Deva

NeuterSingularDualPlural
Nominativemahāgaurīvitam mahāgaurīvite mahāgaurīvitāni
Vocativemahāgaurīvita mahāgaurīvite mahāgaurīvitāni
Accusativemahāgaurīvitam mahāgaurīvite mahāgaurīvitāni
Instrumentalmahāgaurīvitena mahāgaurīvitābhyām mahāgaurīvitaiḥ
Dativemahāgaurīvitāya mahāgaurīvitābhyām mahāgaurīvitebhyaḥ
Ablativemahāgaurīvitāt mahāgaurīvitābhyām mahāgaurīvitebhyaḥ
Genitivemahāgaurīvitasya mahāgaurīvitayoḥ mahāgaurīvitānām
Locativemahāgaurīvite mahāgaurīvitayoḥ mahāgaurīviteṣu

Compound mahāgaurīvita -

Adverb -mahāgaurīvitam -mahāgaurīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria