Declension table of ?mahāgati

Deva

FeminineSingularDualPlural
Nominativemahāgatiḥ mahāgatī mahāgatayaḥ
Vocativemahāgate mahāgatī mahāgatayaḥ
Accusativemahāgatim mahāgatī mahāgatīḥ
Instrumentalmahāgatyā mahāgatibhyām mahāgatibhiḥ
Dativemahāgatyai mahāgataye mahāgatibhyām mahāgatibhyaḥ
Ablativemahāgatyāḥ mahāgateḥ mahāgatibhyām mahāgatibhyaḥ
Genitivemahāgatyāḥ mahāgateḥ mahāgatyoḥ mahāgatīnām
Locativemahāgatyām mahāgatau mahāgatyoḥ mahāgatiṣu

Compound mahāgati -

Adverb -mahāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria