Declension table of ?mahāgarta

Deva

MasculineSingularDualPlural
Nominativemahāgartaḥ mahāgartau mahāgartāḥ
Vocativemahāgarta mahāgartau mahāgartāḥ
Accusativemahāgartam mahāgartau mahāgartān
Instrumentalmahāgartena mahāgartābhyām mahāgartaiḥ mahāgartebhiḥ
Dativemahāgartāya mahāgartābhyām mahāgartebhyaḥ
Ablativemahāgartāt mahāgartābhyām mahāgartebhyaḥ
Genitivemahāgartasya mahāgartayoḥ mahāgartānām
Locativemahāgarte mahāgartayoḥ mahāgarteṣu

Compound mahāgarta -

Adverb -mahāgartam -mahāgartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria