Declension table of ?mahāgarbha

Deva

NeuterSingularDualPlural
Nominativemahāgarbham mahāgarbhe mahāgarbhāṇi
Vocativemahāgarbha mahāgarbhe mahāgarbhāṇi
Accusativemahāgarbham mahāgarbhe mahāgarbhāṇi
Instrumentalmahāgarbheṇa mahāgarbhābhyām mahāgarbhaiḥ
Dativemahāgarbhāya mahāgarbhābhyām mahāgarbhebhyaḥ
Ablativemahāgarbhāt mahāgarbhābhyām mahāgarbhebhyaḥ
Genitivemahāgarbhasya mahāgarbhayoḥ mahāgarbhāṇām
Locativemahāgarbhe mahāgarbhayoḥ mahāgarbheṣu

Compound mahāgarbha -

Adverb -mahāgarbham -mahāgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria