Declension table of ?mahāgala

Deva

MasculineSingularDualPlural
Nominativemahāgalaḥ mahāgalau mahāgalāḥ
Vocativemahāgala mahāgalau mahāgalāḥ
Accusativemahāgalam mahāgalau mahāgalān
Instrumentalmahāgalena mahāgalābhyām mahāgalaiḥ mahāgalebhiḥ
Dativemahāgalāya mahāgalābhyām mahāgalebhyaḥ
Ablativemahāgalāt mahāgalābhyām mahāgalebhyaḥ
Genitivemahāgalasya mahāgalayoḥ mahāgalānām
Locativemahāgale mahāgalayoḥ mahāgaleṣu

Compound mahāgala -

Adverb -mahāgalam -mahāgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria