Declension table of ?mahāgajalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemahāgajalakṣaṇam mahāgajalakṣaṇe mahāgajalakṣaṇāni
Vocativemahāgajalakṣaṇa mahāgajalakṣaṇe mahāgajalakṣaṇāni
Accusativemahāgajalakṣaṇam mahāgajalakṣaṇe mahāgajalakṣaṇāni
Instrumentalmahāgajalakṣaṇena mahāgajalakṣaṇābhyām mahāgajalakṣaṇaiḥ
Dativemahāgajalakṣaṇāya mahāgajalakṣaṇābhyām mahāgajalakṣaṇebhyaḥ
Ablativemahāgajalakṣaṇāt mahāgajalakṣaṇābhyām mahāgajalakṣaṇebhyaḥ
Genitivemahāgajalakṣaṇasya mahāgajalakṣaṇayoḥ mahāgajalakṣaṇānām
Locativemahāgajalakṣaṇe mahāgajalakṣaṇayoḥ mahāgajalakṣaṇeṣu

Compound mahāgajalakṣaṇa -

Adverb -mahāgajalakṣaṇam -mahāgajalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria