Declension table of ?mahāgaja

Deva

MasculineSingularDualPlural
Nominativemahāgajaḥ mahāgajau mahāgajāḥ
Vocativemahāgaja mahāgajau mahāgajāḥ
Accusativemahāgajam mahāgajau mahāgajān
Instrumentalmahāgajena mahāgajābhyām mahāgajaiḥ mahāgajebhiḥ
Dativemahāgajāya mahāgajābhyām mahāgajebhyaḥ
Ablativemahāgajāt mahāgajābhyām mahāgajebhyaḥ
Genitivemahāgajasya mahāgajayoḥ mahāgajānām
Locativemahāgaje mahāgajayoḥ mahāgajeṣu

Compound mahāgaja -

Adverb -mahāgajam -mahāgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria