Declension table of ?mahāgadā

Deva

FeminineSingularDualPlural
Nominativemahāgadā mahāgade mahāgadāḥ
Vocativemahāgade mahāgade mahāgadāḥ
Accusativemahāgadām mahāgade mahāgadāḥ
Instrumentalmahāgadayā mahāgadābhyām mahāgadābhiḥ
Dativemahāgadāyai mahāgadābhyām mahāgadābhyaḥ
Ablativemahāgadāyāḥ mahāgadābhyām mahāgadābhyaḥ
Genitivemahāgadāyāḥ mahāgadayoḥ mahāgadānām
Locativemahāgadāyām mahāgadayoḥ mahāgadāsu

Adverb -mahāgadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria