Declension table of ?mahāgada

Deva

NeuterSingularDualPlural
Nominativemahāgadam mahāgade mahāgadāni
Vocativemahāgada mahāgade mahāgadāni
Accusativemahāgadam mahāgade mahāgadāni
Instrumentalmahāgadena mahāgadābhyām mahāgadaiḥ
Dativemahāgadāya mahāgadābhyām mahāgadebhyaḥ
Ablativemahāgadāt mahāgadābhyām mahāgadebhyaḥ
Genitivemahāgadasya mahāgadayoḥ mahāgadānām
Locativemahāgade mahāgadayoḥ mahāgadeṣu

Compound mahāgada -

Adverb -mahāgadam -mahāgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria