Declension table of ?mahāgada

Deva

MasculineSingularDualPlural
Nominativemahāgadaḥ mahāgadau mahāgadāḥ
Vocativemahāgada mahāgadau mahāgadāḥ
Accusativemahāgadam mahāgadau mahāgadān
Instrumentalmahāgadena mahāgadābhyām mahāgadaiḥ mahāgadebhiḥ
Dativemahāgadāya mahāgadābhyām mahāgadebhyaḥ
Ablativemahāgadāt mahāgadābhyām mahāgadebhyaḥ
Genitivemahāgadasya mahāgadayoḥ mahāgadānām
Locativemahāgade mahāgadayoḥ mahāgadeṣu

Compound mahāgada -

Adverb -mahāgadam -mahāgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria