Declension table of ?mahāgaṇeśa

Deva

MasculineSingularDualPlural
Nominativemahāgaṇeśaḥ mahāgaṇeśau mahāgaṇeśāḥ
Vocativemahāgaṇeśa mahāgaṇeśau mahāgaṇeśāḥ
Accusativemahāgaṇeśam mahāgaṇeśau mahāgaṇeśān
Instrumentalmahāgaṇeśena mahāgaṇeśābhyām mahāgaṇeśaiḥ mahāgaṇeśebhiḥ
Dativemahāgaṇeśāya mahāgaṇeśābhyām mahāgaṇeśebhyaḥ
Ablativemahāgaṇeśāt mahāgaṇeśābhyām mahāgaṇeśebhyaḥ
Genitivemahāgaṇeśasya mahāgaṇeśayoḥ mahāgaṇeśānām
Locativemahāgaṇeśe mahāgaṇeśayoḥ mahāgaṇeśeṣu

Compound mahāgaṇeśa -

Adverb -mahāgaṇeśam -mahāgaṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria