Declension table of ?mahāgaṇapatividyā

Deva

FeminineSingularDualPlural
Nominativemahāgaṇapatividyā mahāgaṇapatividye mahāgaṇapatividyāḥ
Vocativemahāgaṇapatividye mahāgaṇapatividye mahāgaṇapatividyāḥ
Accusativemahāgaṇapatividyām mahāgaṇapatividye mahāgaṇapatividyāḥ
Instrumentalmahāgaṇapatividyayā mahāgaṇapatividyābhyām mahāgaṇapatividyābhiḥ
Dativemahāgaṇapatividyāyai mahāgaṇapatividyābhyām mahāgaṇapatividyābhyaḥ
Ablativemahāgaṇapatividyāyāḥ mahāgaṇapatividyābhyām mahāgaṇapatividyābhyaḥ
Genitivemahāgaṇapatividyāyāḥ mahāgaṇapatividyayoḥ mahāgaṇapatividyānām
Locativemahāgaṇapatividyāyām mahāgaṇapatividyayoḥ mahāgaṇapatividyāsu

Adverb -mahāgaṇapatividyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria