Declension table of ?mahāgaṇapatistavarāja

Deva

MasculineSingularDualPlural
Nominativemahāgaṇapatistavarājaḥ mahāgaṇapatistavarājau mahāgaṇapatistavarājāḥ
Vocativemahāgaṇapatistavarāja mahāgaṇapatistavarājau mahāgaṇapatistavarājāḥ
Accusativemahāgaṇapatistavarājam mahāgaṇapatistavarājau mahāgaṇapatistavarājān
Instrumentalmahāgaṇapatistavarājena mahāgaṇapatistavarājābhyām mahāgaṇapatistavarājaiḥ mahāgaṇapatistavarājebhiḥ
Dativemahāgaṇapatistavarājāya mahāgaṇapatistavarājābhyām mahāgaṇapatistavarājebhyaḥ
Ablativemahāgaṇapatistavarājāt mahāgaṇapatistavarājābhyām mahāgaṇapatistavarājebhyaḥ
Genitivemahāgaṇapatistavarājasya mahāgaṇapatistavarājayoḥ mahāgaṇapatistavarājānām
Locativemahāgaṇapatistavarāje mahāgaṇapatistavarājayoḥ mahāgaṇapatistavarājeṣu

Compound mahāgaṇapatistavarāja -

Adverb -mahāgaṇapatistavarājam -mahāgaṇapatistavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria