Declension table of ?mahāga

Deva

NeuterSingularDualPlural
Nominativemahāgam mahāge mahāgāni
Vocativemahāga mahāge mahāgāni
Accusativemahāgam mahāge mahāgāni
Instrumentalmahāgena mahāgābhyām mahāgaiḥ
Dativemahāgāya mahāgābhyām mahāgebhyaḥ
Ablativemahāgāt mahāgābhyām mahāgebhyaḥ
Genitivemahāgasya mahāgayoḥ mahāgānām
Locativemahāge mahāgayoḥ mahāgeṣu

Compound mahāga -

Adverb -mahāgam -mahāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria