Declension table of ?mahāga

Deva

MasculineSingularDualPlural
Nominativemahāgaḥ mahāgau mahāgāḥ
Vocativemahāga mahāgau mahāgāḥ
Accusativemahāgam mahāgau mahāgān
Instrumentalmahāgena mahāgābhyām mahāgaiḥ mahāgebhiḥ
Dativemahāgāya mahāgābhyām mahāgebhyaḥ
Ablativemahāgāt mahāgābhyām mahāgebhyaḥ
Genitivemahāgasya mahāgayoḥ mahāgānām
Locativemahāge mahāgayoḥ mahāgeṣu

Compound mahāga -

Adverb -mahāgam -mahāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria