Declension table of ?mahāgṛha

Deva

NeuterSingularDualPlural
Nominativemahāgṛham mahāgṛhe mahāgṛhāṇi
Vocativemahāgṛha mahāgṛhe mahāgṛhāṇi
Accusativemahāgṛham mahāgṛhe mahāgṛhāṇi
Instrumentalmahāgṛheṇa mahāgṛhābhyām mahāgṛhaiḥ
Dativemahāgṛhāya mahāgṛhābhyām mahāgṛhebhyaḥ
Ablativemahāgṛhāt mahāgṛhābhyām mahāgṛhebhyaḥ
Genitivemahāgṛhasya mahāgṛhayoḥ mahāgṛhāṇām
Locativemahāgṛhe mahāgṛhayoḥ mahāgṛheṣu

Compound mahāgṛha -

Adverb -mahāgṛham -mahāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria