Declension table of ?mahāṅga

Deva

NeuterSingularDualPlural
Nominativemahāṅgam mahāṅge mahāṅgāni
Vocativemahāṅga mahāṅge mahāṅgāni
Accusativemahāṅgam mahāṅge mahāṅgāni
Instrumentalmahāṅgena mahāṅgābhyām mahāṅgaiḥ
Dativemahāṅgāya mahāṅgābhyām mahāṅgebhyaḥ
Ablativemahāṅgāt mahāṅgābhyām mahāṅgebhyaḥ
Genitivemahāṅgasya mahāṅgayoḥ mahāṅgānām
Locativemahāṅge mahāṅgayoḥ mahāṅgeṣu

Compound mahāṅga -

Adverb -mahāṅgam -mahāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria