Declension table of ?mahāṅga

Deva

MasculineSingularDualPlural
Nominativemahāṅgaḥ mahāṅgau mahāṅgāḥ
Vocativemahāṅga mahāṅgau mahāṅgāḥ
Accusativemahāṅgam mahāṅgau mahāṅgān
Instrumentalmahāṅgena mahāṅgābhyām mahāṅgaiḥ mahāṅgebhiḥ
Dativemahāṅgāya mahāṅgābhyām mahāṅgebhyaḥ
Ablativemahāṅgāt mahāṅgābhyām mahāṅgebhyaḥ
Genitivemahāṅgasya mahāṅgayoḥ mahāṅgānām
Locativemahāṅge mahāṅgayoḥ mahāṅgeṣu

Compound mahāṅga -

Adverb -mahāṅgam -mahāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria