Declension table of ?mahādyuti

Deva

NeuterSingularDualPlural
Nominativemahādyuti mahādyutinī mahādyutīni
Vocativemahādyuti mahādyutinī mahādyutīni
Accusativemahādyuti mahādyutinī mahādyutīni
Instrumentalmahādyutinā mahādyutibhyām mahādyutibhiḥ
Dativemahādyutine mahādyutibhyām mahādyutibhyaḥ
Ablativemahādyutinaḥ mahādyutibhyām mahādyutibhyaḥ
Genitivemahādyutinaḥ mahādyutinoḥ mahādyutīnām
Locativemahādyutini mahādyutinoḥ mahādyutiṣu

Compound mahādyuti -

Adverb -mahādyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria