Declension table of ?mahādvandva

Deva

MasculineSingularDualPlural
Nominativemahādvandvaḥ mahādvandvau mahādvandvāḥ
Vocativemahādvandva mahādvandvau mahādvandvāḥ
Accusativemahādvandvam mahādvandvau mahādvandvān
Instrumentalmahādvandvena mahādvandvābhyām mahādvandvaiḥ mahādvandvebhiḥ
Dativemahādvandvāya mahādvandvābhyām mahādvandvebhyaḥ
Ablativemahādvandvāt mahādvandvābhyām mahādvandvebhyaḥ
Genitivemahādvandvasya mahādvandvayoḥ mahādvandvānām
Locativemahādvandve mahādvandvayoḥ mahādvandveṣu

Compound mahādvandva -

Adverb -mahādvandvam -mahādvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria