Declension table of ?mahādūta

Deva

MasculineSingularDualPlural
Nominativemahādūtaḥ mahādūtau mahādūtāḥ
Vocativemahādūta mahādūtau mahādūtāḥ
Accusativemahādūtam mahādūtau mahādūtān
Instrumentalmahādūtena mahādūtābhyām mahādūtaiḥ mahādūtebhiḥ
Dativemahādūtāya mahādūtābhyām mahādūtebhyaḥ
Ablativemahādūtāt mahādūtābhyām mahādūtebhyaḥ
Genitivemahādūtasya mahādūtayoḥ mahādūtānām
Locativemahādūte mahādūtayoḥ mahādūteṣu

Compound mahādūta -

Adverb -mahādūtam -mahādūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria