Declension table of ?mahādūṣaka

Deva

MasculineSingularDualPlural
Nominativemahādūṣakaḥ mahādūṣakau mahādūṣakāḥ
Vocativemahādūṣaka mahādūṣakau mahādūṣakāḥ
Accusativemahādūṣakam mahādūṣakau mahādūṣakān
Instrumentalmahādūṣakeṇa mahādūṣakābhyām mahādūṣakaiḥ mahādūṣakebhiḥ
Dativemahādūṣakāya mahādūṣakābhyām mahādūṣakebhyaḥ
Ablativemahādūṣakāt mahādūṣakābhyām mahādūṣakebhyaḥ
Genitivemahādūṣakasya mahādūṣakayoḥ mahādūṣakāṇām
Locativemahādūṣake mahādūṣakayoḥ mahādūṣakeṣu

Compound mahādūṣaka -

Adverb -mahādūṣakam -mahādūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria