Declension table of ?mahādikaṭabhī

Deva

FeminineSingularDualPlural
Nominativemahādikaṭabhī mahādikaṭabhyau mahādikaṭabhyaḥ
Vocativemahādikaṭabhi mahādikaṭabhyau mahādikaṭabhyaḥ
Accusativemahādikaṭabhīm mahādikaṭabhyau mahādikaṭabhīḥ
Instrumentalmahādikaṭabhyā mahādikaṭabhībhyām mahādikaṭabhībhiḥ
Dativemahādikaṭabhyai mahādikaṭabhībhyām mahādikaṭabhībhyaḥ
Ablativemahādikaṭabhyāḥ mahādikaṭabhībhyām mahādikaṭabhībhyaḥ
Genitivemahādikaṭabhyāḥ mahādikaṭabhyoḥ mahādikaṭabhīnām
Locativemahādikaṭabhyām mahādikaṭabhyoḥ mahādikaṭabhīṣu

Compound mahādikaṭabhi - mahādikaṭabhī -

Adverb -mahādikaṭabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria