Declension table of ?mahādīpadānavidhi

Deva

MasculineSingularDualPlural
Nominativemahādīpadānavidhiḥ mahādīpadānavidhī mahādīpadānavidhayaḥ
Vocativemahādīpadānavidhe mahādīpadānavidhī mahādīpadānavidhayaḥ
Accusativemahādīpadānavidhim mahādīpadānavidhī mahādīpadānavidhīn
Instrumentalmahādīpadānavidhinā mahādīpadānavidhibhyām mahādīpadānavidhibhiḥ
Dativemahādīpadānavidhaye mahādīpadānavidhibhyām mahādīpadānavidhibhyaḥ
Ablativemahādīpadānavidheḥ mahādīpadānavidhibhyām mahādīpadānavidhibhyaḥ
Genitivemahādīpadānavidheḥ mahādīpadānavidhyoḥ mahādīpadānavidhīnām
Locativemahādīpadānavidhau mahādīpadānavidhyoḥ mahādīpadānavidhiṣu

Compound mahādīpadānavidhi -

Adverb -mahādīpadānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria