Declension table of ?mahādhvanikā

Deva

FeminineSingularDualPlural
Nominativemahādhvanikā mahādhvanike mahādhvanikāḥ
Vocativemahādhvanike mahādhvanike mahādhvanikāḥ
Accusativemahādhvanikām mahādhvanike mahādhvanikāḥ
Instrumentalmahādhvanikayā mahādhvanikābhyām mahādhvanikābhiḥ
Dativemahādhvanikāyai mahādhvanikābhyām mahādhvanikābhyaḥ
Ablativemahādhvanikāyāḥ mahādhvanikābhyām mahādhvanikābhyaḥ
Genitivemahādhvanikāyāḥ mahādhvanikayoḥ mahādhvanikānām
Locativemahādhvanikāyām mahādhvanikayoḥ mahādhvanikāsu

Adverb -mahādhvanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria