Declension table of ?mahādhvanika

Deva

NeuterSingularDualPlural
Nominativemahādhvanikam mahādhvanike mahādhvanikāni
Vocativemahādhvanika mahādhvanike mahādhvanikāni
Accusativemahādhvanikam mahādhvanike mahādhvanikāni
Instrumentalmahādhvanikena mahādhvanikābhyām mahādhvanikaiḥ
Dativemahādhvanikāya mahādhvanikābhyām mahādhvanikebhyaḥ
Ablativemahādhvanikāt mahādhvanikābhyām mahādhvanikebhyaḥ
Genitivemahādhvanikasya mahādhvanikayoḥ mahādhvanikānām
Locativemahādhvanike mahādhvanikayoḥ mahādhvanikeṣu

Compound mahādhvanika -

Adverb -mahādhvanikam -mahādhvanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria