Declension table of ?mahādhvaja

Deva

MasculineSingularDualPlural
Nominativemahādhvajaḥ mahādhvajau mahādhvajāḥ
Vocativemahādhvaja mahādhvajau mahādhvajāḥ
Accusativemahādhvajam mahādhvajau mahādhvajān
Instrumentalmahādhvajena mahādhvajābhyām mahādhvajaiḥ mahādhvajebhiḥ
Dativemahādhvajāya mahādhvajābhyām mahādhvajebhyaḥ
Ablativemahādhvajāt mahādhvajābhyām mahādhvajebhyaḥ
Genitivemahādhvajasya mahādhvajayoḥ mahādhvajānām
Locativemahādhvaje mahādhvajayoḥ mahādhvajeṣu

Compound mahādhvaja -

Adverb -mahādhvajam -mahādhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria