Declension table of ?mahādhvāna

Deva

MasculineSingularDualPlural
Nominativemahādhvānaḥ mahādhvānau mahādhvānāḥ
Vocativemahādhvāna mahādhvānau mahādhvānāḥ
Accusativemahādhvānam mahādhvānau mahādhvānān
Instrumentalmahādhvānena mahādhvānābhyām mahādhvānaiḥ mahādhvānebhiḥ
Dativemahādhvānāya mahādhvānābhyām mahādhvānebhyaḥ
Ablativemahādhvānāt mahādhvānābhyām mahādhvānebhyaḥ
Genitivemahādhvānasya mahādhvānayoḥ mahādhvānānām
Locativemahādhvāne mahādhvānayoḥ mahādhvāneṣu

Compound mahādhvāna -

Adverb -mahādhvānam -mahādhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria