Declension table of ?mahādhipati

Deva

FeminineSingularDualPlural
Nominativemahādhipatiḥ mahādhipatī mahādhipatayaḥ
Vocativemahādhipate mahādhipatī mahādhipatayaḥ
Accusativemahādhipatim mahādhipatī mahādhipatīḥ
Instrumentalmahādhipatyā mahādhipatibhyām mahādhipatibhiḥ
Dativemahādhipatyai mahādhipataye mahādhipatibhyām mahādhipatibhyaḥ
Ablativemahādhipatyāḥ mahādhipateḥ mahādhipatibhyām mahādhipatibhyaḥ
Genitivemahādhipatyāḥ mahādhipateḥ mahādhipatyoḥ mahādhipatīnām
Locativemahādhipatyām mahādhipatau mahādhipatyoḥ mahādhipatiṣu

Compound mahādhipati -

Adverb -mahādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria