Declension table of ?mahādhī

Deva

MasculineSingularDualPlural
Nominativemahādhīḥ mahādhyā mahādhyaḥ
Vocativemahādhīḥ mahādhi mahādhyā mahādhyaḥ
Accusativemahādhyam mahādhyā mahādhyaḥ
Instrumentalmahādhyā mahādhībhyām mahādhībhiḥ
Dativemahādhye mahādhībhyām mahādhībhyaḥ
Ablativemahādhyaḥ mahādhībhyām mahādhībhyaḥ
Genitivemahādhyaḥ mahādhyoḥ mahādhīnām
Locativemahādhyi mahādhyām mahādhyoḥ mahādhīṣu

Compound mahādhi - mahādhī -

Adverb -mahādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria