Declension table of ?mahādhavalapurāṇa

Deva

NeuterSingularDualPlural
Nominativemahādhavalapurāṇam mahādhavalapurāṇe mahādhavalapurāṇāni
Vocativemahādhavalapurāṇa mahādhavalapurāṇe mahādhavalapurāṇāni
Accusativemahādhavalapurāṇam mahādhavalapurāṇe mahādhavalapurāṇāni
Instrumentalmahādhavalapurāṇena mahādhavalapurāṇābhyām mahādhavalapurāṇaiḥ
Dativemahādhavalapurāṇāya mahādhavalapurāṇābhyām mahādhavalapurāṇebhyaḥ
Ablativemahādhavalapurāṇāt mahādhavalapurāṇābhyām mahādhavalapurāṇebhyaḥ
Genitivemahādhavalapurāṇasya mahādhavalapurāṇayoḥ mahādhavalapurāṇānām
Locativemahādhavalapurāṇe mahādhavalapurāṇayoḥ mahādhavalapurāṇeṣu

Compound mahādhavalapurāṇa -

Adverb -mahādhavalapurāṇam -mahādhavalapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria