Declension table of ?mahādharma

Deva

MasculineSingularDualPlural
Nominativemahādharmaḥ mahādharmau mahādharmāḥ
Vocativemahādharma mahādharmau mahādharmāḥ
Accusativemahādharmam mahādharmau mahādharmān
Instrumentalmahādharmeṇa mahādharmābhyām mahādharmaiḥ mahādharmebhiḥ
Dativemahādharmāya mahādharmābhyām mahādharmebhyaḥ
Ablativemahādharmāt mahādharmābhyām mahādharmebhyaḥ
Genitivemahādharmasya mahādharmayoḥ mahādharmāṇām
Locativemahādharme mahādharmayoḥ mahādharmeṣu

Compound mahādharma -

Adverb -mahādharmam -mahādharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria