Declension table of ?mahādhanus

Deva

NeuterSingularDualPlural
Nominativemahādhanuḥ mahādhanuṣī mahādhanūṃṣi
Vocativemahādhanuḥ mahādhanuṣī mahādhanūṃṣi
Accusativemahādhanuḥ mahādhanuṣī mahādhanūṃṣi
Instrumentalmahādhanuṣā mahādhanurbhyām mahādhanurbhiḥ
Dativemahādhanuṣe mahādhanurbhyām mahādhanurbhyaḥ
Ablativemahādhanuṣaḥ mahādhanurbhyām mahādhanurbhyaḥ
Genitivemahādhanuṣaḥ mahādhanuṣoḥ mahādhanuṣām
Locativemahādhanuṣi mahādhanuṣoḥ mahādhanuḥṣu

Compound mahādhanus -

Adverb -mahādhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria